boy
दिखावट
आङ्ग्लपदम्
[सम्पाद्यताम्](file)
संस्कृतानुवादः
[सम्पाद्यताम्]- बालकः
व्याकरणांशः
[सम्पाद्यताम्]पुंल्लिङ्गम् [Masculine ]
उदाहरणवाक्यम्
[सम्पाद्यताम्]- सामान्यतः बालकाः क्रिकॆट्क्रीडाम् इच्छन्ति ।
अन्यभाषासु
[सम्पाद्यताम्]आधारः
[सम्पाद्यताम्]- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8