bend
दिखावट
आङ्ग्लपदम्
[सम्पाद्यताम्]संस्कृतानुवादः
[सम्पाद्यताम्]- नमति
- नमयति
व्याकरणांशः
[सम्पाद्यताम्]क्रियापदम् [Verb]
उदाहरणवाक्यम्
[सम्पाद्यताम्]- सः बालकः शालागमनात् पूर्वं प्रतिदिनं दॆवं नमति ।
- सॆवकः यजमानस्य पुरतः कटिं नमयित्वा तिष्ठति ।
अन्यभाषासु
[सम्पाद्यताम्]- हिन्दी – झुकाव, झुकाना
- कन्नड –ಅಮ್ಕು, ಬಗ್ಗಿಸು
- तमिळ् –வளைவு, குனி
- तेलुगु – వంకర, వంపు
- मलयालम् – വളവ്, കുനിവ്
- आङ्ग्ल – curve, turn, bow
आधारः
[सम्पाद्यताम्]- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8