0% found this document useful (0 votes)
137 views28 pages

SHLOKA

Uploaded by

Chitra Bharghav
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
137 views28 pages

SHLOKA

Uploaded by

Chitra Bharghav
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd

NITHYA

PRARTHANA
STHOTRAM
SANKASHTA HARA GANAPATHI
STHOTRAM

Narada Uvacha:

Pranamya shirasa devam Gauri putram Vinayakam.


Bhakthavasam smare nityam ayuh kamaartha siddhaye || 1
||
Prathamam Vakratundam cha, Ekadantam dwitiyakam.
Tritiyam Krishna Pingaksham,Gajavaktram Chaturthakam
||2 ||
Lambodaram Panchamam cha Shashtam Vikatamevacha.
Saptamam Vignarajam cha,Dhoomravarnam
tathashtamam ||3||
Navamam Bhalchandram cha, Dashamam tu Vinayakam.
Ekadasham Ganapatim, Dwadasham tu Gajananam || 4 ||
Dwadasaithani namani,Trissandhyam yah pathenaraha
Na cha vighna bhayam tasya,Sarvsiddhi karam param || 5
||
Vidhyarthi labhate Vidhyam,Danarthi labhate Dhanam.
Putrarthi labhate Putran,Moksharthi labhate Gateem || 6 ||
Japet Ganapati stotram,Shadbhirmasai phalam labheth.
Samvatsarena sidhim cha,Labhate natra sanshaya || 7 ||
Ashtabhyo Braahmanebyashcha Likihitwayah
samarpayet.
Tasya Vidhya bhavetsarva Ganeshasya Prasadatah || 8 ||
LINGASHTAKAM

Brahmamurāari surāarchita liṅgaṃ


nirmalabhāsita shōbhita liṅgam ।
janmaja duḥkha vināśhaka liṅgaṃ
tatpraṇamāami sadāśhiva liṅgam ॥ 1 ॥
dēvamuni pravarārchita liṅgaṃ
kāamadahana karuṇāakara liṅgam ।
rāavaṇa darpa vināaśhana liṅgaṃ
tatpraṇamāami sadāśhiva liṅgam ॥ 2 ॥
sarva sugandha sulēpita liṅgaṃ
buddhi vivardhana kāaraṇa liṅgam ।
siddha surāasura vandita liṅgaṃ
tatpraṇamāami sadāśhiva liṅgam ॥ 3 ॥
kanaka mahāamaṇi bhooṣhita liṅgaṃ
phaṇipati vēṣhṭita śōbhita liṅgam ।
dakṣhasuyajña vināśhana liṅgaṃ
tatpraṇamāmi sadāśhiva liṅgam ॥ 4 ॥
kuṅkuma chandana lēpita liṅgaṃ
paṅkaja hāara suśhōbhita liṅgam ।
sañchita pāapa vināśhana liṅgaṃ
tatpraṇamāami sadāśhiva liṅgam ॥ 5 ॥
dēvagaṇāarchita sēvita liṅgaṃ
bhāavai-rbhaktibhirēva cha liṅgam ।
dinakara kōṭi prabhākara liṅgaṃ
tatpraṇamāami sadāśhiva liṅgam ॥ 6 ॥
aṣṭadaḻōparivēṣhṭita liṅgaṃ
sarvasamudbhava kāaraṇa liṅgam ।
aṣhṭadaridra vināśhana liṅgaṃ
tatpraṇamāami sadāśhiva liṅgam ॥ 7 ॥
suraguru suravara pūjita liṅgaṃ
suravana puṣhpa sadāarchita liṅgam ।
parāatparaṃ paramāatmaka liṅgaṃ
tatpraṇamāami sadāśhiva liṅgam ॥ 8 ॥

liṅgāṣhṭakamidaṃ puṇyaṃ yaḥ pateṭhśhiva sannidhau ।


śhivalōkamavāapnōti śhivēna saha mōdatē ॥
GURVASHTAKAM

Sharīraṃ surūpaṃ tathā vā kalatraṃ


yaśhaśhchāru chitraṃ dhanaṃ mēru tulyam ।
manaśchēna lagnaṃ gurōranghripadmē
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ॥ 1 ॥
kalatraṃ dhanaṃ putra pautrādi sarvaṃ
gṛiham bāndhavāḥ sarvamētaddhi jāatam ।
manaśchēna lagnaṃ gurōranghripadmē
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ॥ 2 ॥
ṣhadaṅgāadivēdō mukhē śhāstravidyā
kavitvādi gadyaṃ supadyaṃ karōti ।
manaśchēna lagnaṃ gurōranghripadmē
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ॥ 3 ॥
vidēśhēṣu mānyaḥ svadēśhēṣu dhanyaḥ
sadāchāravṛittēṣu mattō na chānyaḥ ।
manaśchēna lagnaṃ gurōranghripadmē
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ॥ 4 ॥
kṣhamāamaṇḍalē bhūpa bhūpala vrindai
sadāa sēvitaṃ yasya pādāaravindam ।
manaśchēna lagnaṃ gurōranghripadmē
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ॥ 5 ॥
yaśhō mē gataṃ dikṣhu dāanapratāapā
jagadvastu sarvaṃ karē yatprasāadāt ।
manaśchēna lagnaṃ gurōranghripadmē
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ॥ 6 ॥
na bhōgē na yōgē na vā vāajirājau
na kantāamukhē naiva vittēṣhu chittam ।
manaśchēna lagnaṃ gurōranghripadmē
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ॥ 7 ॥
araṇyēna vāasvasya gēhē na kāaryē
na dēhē manō vartathē mē tvanarghyē ।
manaśchēna lagnaṃ gurōranghripadmē
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ॥ 8 ॥
gurōraṣṭakaṃ yaḥ paṭēthpunāyadēhī
yatirbhūpatirbrahmachārī cha gēhī ।
labēdvān Chitārthaṃ padaṃ brahmasañjñaṃ
gurōruktavākyē manō yasya lagnam ॥ 9 ॥
VISHNU SHATPADI

Avinayamapanaya viṣhṇō damaya manaḥ śhamaya


viṣhaya mṛugatṛṣhṇāam ।
Bhūtadayāaṃ vistāaraya tāaraya saṃsāara sāagarataḥ ॥ 1

Divyadhunī makarandē parimaḻa paribhōga
sachchidāanandē ।
Shrīpati padāravindē bhavabhaya khēdachchidē vandē ॥
2॥
Satyapi bhēdāpagamē nāatha tavāahaṃ na māama
kīnastvam ।
Sāamudrō hi taraṅgaḥ kvachana samudrō na tāaraṅgaḥ ॥
3॥
Uddhṛutanaga nagabhidanuja danujakulāamitra mitra
śhaśhidṛiṣhṭē ।
Dṛuṣhṭē bhavati prabhavati na bhavati kiṃ
bhavatiraskāaraḥ ॥ 4 ॥
Matsyāa dibhiravatāaraihi avatāaravatāa vatā sadāa
vasudhāam ।
paramēśhvara paripāalyō bhavatāa bhavatāapa bhītō'ham
॥5॥
dāamōdara guṇamandira sundara vadanāaravinda gōvinda

bhavajaladhimathanamandara paramaṃ daramapanaya
tvaṃ mē ॥ 6 ॥
nārāyaṇa karuṇāmaya śharaṇaṃ karavāṇi tāvakau
charaṇau ।
iti ṣhaṭpadī madīyē vadanasarōjē sadā vasatu ॥
iti śrīmath shhaṅkarāchārya virachitaṃ śrī viṣṇu ṣaṭpadī
stōtraṃ sampūrṇam
KRISHNASHTAKAM

Vasudēva sutaṃ dēvaṃ kaṃsa chāṇūra mardanam ।


dēvakī paramānandaṃ kṛiṣhṇaṃ vandē jagadgurum ॥ 1 ॥

Atasī puṣhpa saṅkāśhaṃ hāara nūpura śhōbhitam ।


ratna kaṅkaṇa kēyūraṃ kṛiṣhṇaṃ vandē jagadgurum ॥ 2 ॥

Kuṭilālaka saṃyuktaṃ pūrṇachandra nibhānanam ।


vilasat kuṇḍaladharaṃ kṛiṣhṇaṃ vandē jagadguram ॥ 3 ॥

Mandāra gandha saṃyuktaṃ chāruhāsaṃ chaturbhujam ।


Barhi piñChāva chūḍāṅgaṃ kṛiṣhṇaṃ vandē jagadgurum
॥4॥

Utpulla padmapatrākṣhaṃ nīla jīmūta sannibham ।


yādavānāṃ śhirōratnaṃ kṛiṣhṇaṃ vandē jagadgurum ॥ 5

Rukmiṇī kēḻi saṃyuktaṃ pītāmbara suśhōbhitam ।
avāpta tulasī gandhaṃ kṛiṣhṇaṃ vandē jagadgurum ॥ 6 ॥

Gōpikānāṃ kuchadvanda kuṅkumāṅkita vakṣhasam ।


śrīnikētaṃ mahēṣhvāsaṃ kṛiṣhṇaṃ vandē jagadgurum ॥ 7

Srīvatsāṅkaṃ mahōraskaṃ vanamālā virājitam ।


śhaṅkhachakra dharaṃ dēvaṃ kṛiṣhṇaṃ vandē
jagadgurum ॥ 8 ॥

Kṛiṣhṇāṣhṭakam idaṃ puṇyaṃ prātarutthāya yaḥ paṭeth ।


kōṭijanma kṛitaṃ pāpaṃ smaraṇēna vinaśhyati ॥

Ithi sri krishna ashtkam ||


GARUDA GAMANA THAVA

garuda gamana tava charana kamala miha


manasila sutha mama nithyam
garuda gamana tava charana kamala miha
manasila sutha mama nithyam
manasila sutha mama nithyam
mama thapa ma pa kuru devaa
mama papa ma pa kuru devaa
mama thapa ma pa kuru devaa
mama papa ma pa kuru devaa
charnam: 1
jalaja nayana vidhi namuchi harana mukha
vibudha vinutha pada padmaa
jalaja nayana vidhi namuchi harana mukha
vibudha vinutha pada padmaa
vibudha vinutha pada padmaa
mama thapa ma pa kuru devaa
mama papa ma pa kuru devaa
mama thapa ma pa kuru devaa
mama papa ma pa kuru devaa
charanam: 2
bhujaga shayana bhava madana janaka mama
janana marana bhaya haari
bhujaga shayana bhava madana janaka mama
janana marana bhaya haari
janana marana bhaya haari
mama thapa ma pa kuru devaa
mama papa ma pa kuru devaa
mama thapa ma pa kuru devaa
mama papa ma pa kuru devaa
charanam: 3
shankha chakra dhara dushta daitya hara
sarva loka sharanaa
shankha chakra dhara dushta daitya hara
sarva loka sharanaa
sarva loka sharanaa
mama thapa ma pa kuru devaa
mama papa ma pa kuru devaa
mama thapa ma pa kuru devaa
mama papa ma pa kuru devaa
charanam: 4
aganitha guna gana asharana sharanada
vidilitha sura ripu jaalaa
aganitha guna gana asharana sharanada
vidilitha sura ripu jaalaa
vidilitha sura ripu jaalaa
mama thapa ma pa kuru devaa
mama papa ma pa kuru devaa
mama thapa ma pa kuru devaa
mama papa ma pa kuru devaa
charanam: 5
bhaktha varya miha bhoori karunayaa
paahi bhaarathi teertham
bhaktha varya miha bhoori karunayaa
paahi bhaarathi teertham
paahi bhaarathi teertham
mama thapa ma pa kuru devaa
mama papa ma pa kuru devaa
mama thapa ma pa kuru devaa
mama papa ma pa kuru devaa
garuda gamana tava charana kamala miha
manasila sutha mama nithyam
garuda gamana tava charana kamala miha
manasila sutha mama nithyam
manasila sutha mama nithyam
mama thapa ma pa kuru devaa
mama papa ma pa kuru devaa
mama thapa ma pa kuru devaa
mama papa ma pa kuru devaa
mama thapa ma pa kuru devaa
mama papa ma pa kuru devaa
VENKATESHWARA VAJRAKAVACHAM

Maārkaṇḍēya uvācha
Nārāyaṇaṃ parabrahma sarvakāraṇa kāranaṃ
prapadyē veṅkaṭēśākhyāṃ tadēva kavachaṃ mama
Sahasraśhīrṣhā puruṣhō vēṅkaṭēśhaśhirō vatu
prāaṇēśḥa prāṇanilay
aḥ prāaṇāṇ rakṣhjatu mē hariḥi
Akāsharāṭ suthānātha ātmānaṃ mē sadāvatu
dēva dēvōttamōpāyāddēhaṃ mē vēṅkaṭēśhvaraḥ
Sarvatra sarvakālēṣhu maṅgāmbā jāniśhvaraḥ
pālayēn māṃ sadā karmasāphalyaṃ naḥ
prayachchatu
Ya ētad vajrakavachamabhēdyaṃ vēṅkaṭēśhituḥ
sāyaṃ prātaḥ paṭēnnityaṃ mṛutyuṃ tarati nirbhayaḥ
iti śrī veṅkaṭēsvara vajrakavachastōtraṃ sampūrṇam

VAIDYANATHASHTAKAM

Sree rama soumithri jatayu veda,


Shadanadithya kujarchithya,
Sree neelakantaya daya mayaya,
Sree vaidyanathaya namasivaya.

Ganga pravahendu jata dharaya,


Trilochanaya smara kala hanthre,
Samstha devairapi poojithaya,
Sree vaidyanathata namasivaya.

Bhaktha priyaya, tripuranthakaya ,


Pinakine dushta haraya nithyam,
Prathyaksha leelaya manushya loke,
Sree vaidyanathaya namasivaya.

Prabhootha vatadhi samastha roga,


Pranasa karthre muni vandhthithaya,
Prabhakarennd wagni vilochanaya,
Sri vaidyanathaya nama sivaya.
Vakshrothra nethrangri viheena jantho,
Vakshrothra nethrangri sukha pradaya,
Kushtadhi sarvonnatha roga hanthre,
Sri Vaidyanathaya nama sivaya.

Vedantha vedhyaya jagan mayaya,


Yogiswara dhyeya Padambujaya,
Trimurthy roopaya sahasra namne,
Sri vaidyanathaya nama sivaya.

Swatheertha mrudbasma mrudanga bajam,


Pishacha dukhaarthi bhayapahaya,
Athma swaroopaya shareera bajaam,
Sri Vaidyanaathaya namasivaya.

Sree neelakantaya vrushab dwajaya,


Sthragganda basmadhya abhi shobithaya,
Suputhradarathi subagyadhaya,
Sri vaidyanathaya nama sivaya.

Balambikesa vaidyesa bava roga haredisa,


Japen nama thrayam nithyam maha roga nivaranam.
1. Ayi giri nandini, nandhitha medhini,
Vishwa vinodhini nandanuthe,
Girivara vindhya shirodhi nivaasini,
Vishnu Vilaasini Jishnu nuthe,
Bhagawathi hey shithi kanta kutumbini,
Bhoori kutumbini bhoori kruthe,
Jaya Jaya he mahishaasura mardini
Ramya Kapardini Shaila Suthe

2. Suravara varshini, durdara darshini,


Durmukha marshani, harsha rathe,
Tribhuvana poshini, Shankara thoshini,
Kilbisha moshini, ghosha rathe,
Danuja niroshini, Dithisutha roshini,
Durmadha shoshini, Sindhu suthe,
Jaya Jaya he mahishaasura mardini
Ramya Kapardini Shaila Suthe

3. Ayi Jagadamba Madamba, Kadamba,


Vana priya vaasini, Haasarathe,
Shikhari shiromani, thunga Himalaya,
Shrunga nijaalaya, madhyagathe,
Madhu Madhure, Madhu kaitabha ghanjini,
Kaitabha banjini, raasa rathe,
Jaya Jaya he mahishaasura mardini
Ramya Kapardini Shaila Suthe

4. Ayi shatha khanda, vikhanditha runda,


Vithunditha shunda, Gajaadhipathe,
Ripu gaja ganda, Vidhaarana chanda,
Paraakrama shunda, mrugadhipathe,
Nija bhuja danda nipaathitha khanda,
Vipaathitha munda, bhatadhipathe,
Jaya Jaya he mahishaasura mardini
Ramya Kapardini Shaila Suthe

5. Ayi rana durmada Shathru vadhodhitha,


Durdhara nirjjara, shakthi bruthe,
Chathura vichaara dureena mahaa shiva,
Doothakrutha pramathaadhipate
Duritha dureeha, duraashaya durmathi,
Daanava dootha kruthaanthamathe,
Jaya Jaya he mahishaasura mardini
Ramya Kapardini Shaila Suthe
6. Ayi sharanaagatha vairi vadhoovara,
Veera varaa bhaya daayakare,
Tribhuvana masthaka shoola virodhi,
Shirodhi krithaamala shoolakare,
Dumi dumi thaamara dundubhinaada
mahomukhareekrutha tigmakare,
Jaya Jaya he mahishaasura mardini
Ramya Kapardini Shaila Suthe

7. Ayi nija hunkruthi maathra niraakrutha,


Dhoomra vilochana Dhoomra shathe,
Samara vishoshitha shonitha beeja,
Samudhbhava shonitha beejalathe,
Shiva shiva shumbha nishumbha mahaa hava,
Tarpitha bhootha pishaacha rathe,
Jaya Jaya he mahishaasura mardini
Ramya Kapardini Shaila Suthe

8. Dhanu ranu sanga rana kshana sanga,


Parisphuradanga natath katake,
Kanaka pishanga prushatka nishanga,
Rasadbhata shrunga hataavatuke,
Kritha chaturanga bala kshithiranga
Ghatad bahuranga ratad batuke,
Jaya Jaya he mahishaasura mardini
Ramya Kapardini Shaila Suthe

9. Sura Lalanaatha tatheyi tatheyi


Krutaabhinayodara nrutyarathe
Krutha kukutha kukutho gadadaadi
Kataala kutoohala gaanarate
Dhudhukuta dhukkuta dhim dhimita dhwani
Dheera mrudanga ninaadarate
Jaya Jaya he mahishaasura mardini
Ramya Kapardini Shaila Suthe

10. Jaya Jaya japya jaye jaya shabda,


Parastuti tatpara vishvanute,
Jhana Jhana Jhinjimi Jhinkrutha noopura,
Sinjitha mohitha bhootha pathe,
Natitha nataardha natee nata naayaka,
Naatitha naatya sugaanarathe,
Jaya Jaya he mahishaasura mardini
Ramya Kapardini Shaila Suthe
11. Ayi sumana sumana sumana
Sumana sumanohara kaanthiyuthe,
Shritha rajani rajani rajani,
rajani rajaneekara vakra vruthe,
Sunayana vi bhramara bhramara
Bhramara bhramara brahmaraadhipathe,
Jaya Jaya he mahishaasura mardini
Ramya Kapardini Shaila Suthe

12. Sahitha mahaa hava mallama tallika,


Mallitha rallaka mallarathe,
Virachitha vallika pallika mallika billika,
Bhillika varga Vruthe,
Sithakrutha pulli samulla sithaaruna,
Thallaja pallava sallalithe,
Jaya Jaya he mahishaasura mardini
Ramya Kapardini Shaila Suthe

13. Avirala ganda galanmada medura,


Mattha matangaja raajapathe,
Tribhuvana bhooshana bhootha kalanidhi,
Roopa payonidhi raja suthe,
Ayi sudha theejana laalasa maanasa,
Mohana manmatha raaja suthe,
Jaya Jaya he mahishaasura mardini
Ramya Kapardini Shaila Suthe

14. Kamala dalaamala komala kaanthi,


Kalaa kalithaamala baala lathe,
Sakala vilaasa Kalaa nilayakrama,
Keli cha lathkala hamsa kule,
Alikula sankula kuvalaya mandala,
Mauli miladh bhakulaalikule,
Jaya Jaya he mahishaasura mardini
Ramya Kapardini Shaila Suthe

15. Kara murali rava veejitha koojitha,


Lajjitha kokila manjumathe,
Militha pulinda manohara gunjitha,
Ranjitha shaila nikunjagathe,
Nija guna bhootha mahaa shabari gana,
Sadguna sambrutha kelithale,
Jaya Jaya he mahishaasura mardini
Ramya Kapardini Shaila Suthe
16. Kati thata peetha dukoola vichithra,
Mayooka thiraskrutha Chandra ruche,
Pranatha suraasura mouli mani sphura,
Damshula sannakha Chandra ruche,
Jitha kanakaachala maulipadorjitha,
Nirbhara kunjara kumbha kuche,
Jaya Jaya he mahishaasura mardini
Ramya Kapardini Shaila Suthe

17. Vijitha sahasra karaika sahasra


Karaika sahasra karaika nuthe,
Krutha sura thaaraka sangara thaaraka,
Sangara thaaraka soonu suthe,
Suratha Samaadhi samaana Samaadhi,
Samaadhi Samaadhi sujaatharathe,
Jaya Jaya he mahishaasura mardini
Ramya Kapardini Shaila Suthe

18. Padakamalam karunaa nilaye varivasyathi,


yonudinam sa shive,
Ayi kamale kamalaa nilaye kamalaa nilaya
Sa katham na bhaveth,
Thava padameva param padam ithyanu
sheelayatho mama kim na shive,
Jaya Jaya he mahishaasura mardini
Ramya Kapardini Shaila Suthe

19. Kanakala sathkala sindhu jalairanu


Sinjinuthe guna ranga bhuvam,
Bhajathi sa kim na Shachee kucha kumbha
Thatee pari rambha sukhaanubhavam,
Thava charanam sharanam kara vaani
Nathaamaravaani nivasi shivam,
Jaya Jaya he mahishaasura mardini
Ramya Kapardini Shaila Suthe

20. Thava Vimalendu kulam vadanendu malam


Sakalam nanu koolayathe,
Kimu puruhootha pureendu mukhi
Sumukhee bhirasou vimukhi kriyathe,
Mama thu matham shivanaama dhane
Bhavathi krupaya kimu ta kriyathe,
Jaya Jaya he mahishaasura mardini
Ramya Kapardini Shaila Suthe
21. Ayi mai deena dayalu thaya krupayai
Va thvayaa bhavithavyam ume,
Ayi jagatho janani kripayaasi
yathaa sita bhaanu mitaasirate
yaduchitham atra bhavathyu rari
kuruthaa, duruthaa pamapaa kurute
Jaya Jaya he mahishaasura mardini
Ramya Kapardini Shaila Suthe
Om Asya Shri Aditya Hrudayastotrasyaagasta rishihi
Anushtup chandaha
Aadityahrudaya booto bahagavaan brahmaa devataa
Nirastaa shehsa vighnatayaa
Brahmavidyaa siddhyartam
Sarvatra jaya siddhyartam
Aditya Hrudaya paarayane viniyogaha

tato yuddha parishraantam samare chintayaa sthitam |


raavanam chaagrato drishtva yuddhaaya samupasthitam || 1

daiva taishcha samaagamya drashtu mabhyaa gato ranam |


upaagamyaabraveedraamam agastyo bhagavan rishihi || 2

rama rama mahaabaaho shrunu guhyam sanaatanam |


yena sarvaanareen vatsa samare vijayishyasi || 3

aditya-hridayam punyam sarva shatru-vinashanam |


jayaavaham japen-nityam akshayyam paramam shivam || 4

sarvamangala-maangalyam sarva paapa pranaashanam |


chintaashoka-prashamanam ayurvardhana-muttamam || 5

rashmi mantam samudyantam devaasura-namaskritam |


pujayasva vivasvantam bhaaskaram bhuvaneshvaram || 6

sarva devatmako hyesha tejasvi rashmi-bhaavanah |


esha devaasura ganaanlokaan paati gabhastibhih || 7

esha brahmaa cha vishnush cha shivah skandah prajaapatihi |


mahendro dhanadah kaalo yamah somo hyapaam patihi || 8

pitaro vasavah saadhya hyashvinau maruto manuh |


vayurvahnih praja-prana ritukarta prabhakarah || 9

adityah savita suryah khagah pusha gabhastimaan |


suvarnasadrisho bhanur-hiranyareta divaakarah || 10

haridashvah sahasraarchih saptasaptir-mareechimaan |


timironmathanah shambhu-stvashtaa maartanda amshumaan || 11

hiranyagarbhah shishira stapano bhaaskaro ravihi |


agni garbho'diteh putrah shankhah shishira nashanaha || 12

vyomanaathastamobhedi rigyajussaamaparagaha |
ghanavrishtirapaam mitram vindhya-veethiplavangamaha || 13
aatapi mandali mrityuh pingalah sarvataapanaha |
kavirvishvo mahaatejah raktah sarva bhavodbhavaha || 14

nakshatra grahataaraanaam-adhipo vishva-bhavanah |


tejasaamapi tejasvi dvaadashaatman namo'stu te || 15

namah purvaaya giraye pashchimaayaadraye namah|


jyotirganaanaam pataye dinaadhipataye namah || 16

Jayaaya jaya bhadraaya haryashvaaya namo namah |


namo namah sahasramsho adityaaya namo namah || 17

nama ugraaya veeraaya saarangaaya namo namah |


namah padma prabodhaaya maartaandaaya namo namah || 18

brahmeshaanaachyuteshaaya suryaayaadityavarchase |
bhaasvate sarva bhakshaaya raudraaya vapushe namaha || 19

tamoghnaaya himaghnaaya shatrughnaayaamitaatmane |


kritaghnaghnaaya devaaya jyotishaam pataye namaha || 20

taptachaami karaabhaayaa vahnaye vishvakarmane |


namastamo'bhinighnaaya ravaye (rucaye) lokasaakshine || 21

naashayat yesha vai bhutam tadeva srijati prabhuh|


payatyesha tapatyesha varshatyesha gabhastibhih || 22

esha supteshu jaagarti bhuteshu parinishthitaha |


esha evaagnihotram cha phalam chaivaagnihotrinaam || 23

vedaashcha kratavashcaiva kratopnaam phalam eva cha |


yaani krityani lokeshu sarva esha ravih prabhuh || 24

ena-maapatsu krichchreshu kaantaareshu bhayeshu cha |


kirtayan purushah kashchinnaavaseedati raaghava || 25

pujayasvaina-mekaagro devadevam jagatpatim |


etat trigunitam japtva yuddheshu vijayishyasi || 26

asmin kshane mahaabaho raavanam tvam vadhishyasi |


evamuktvaa tada'gastyo jagaama cha yaathagatam || 27

etachchrutvaa mahaateja nashtashoko'bhavattada |


dhaarayamaasa suprito raghavah prayatatmavan || 28

aadityam prekshya japtvaa tu param harshaamavaaptavaan |


triraachamya shuchirbhutvaa dhanuaradaaya veeryavaan || 29

raavanam prekshya hrishtaatma yuddhaaya samupaagamat |


sarvayatnena mahata vadhe tasya dhrito'bhavat || 30
atha ravi-ravadan-nirikshya ramam
mudita manah paramam prahrishyamanaha |
nishicharapati-sankshayam viditvaa
suragana-madhyagato vachastvareti || 31

Iti Shrimatraamaayane
Yuddha kaande
Aditya Hrudayam

You might also like