Sandhyavandhanam
Apavitra pavitrova
Sarvaavasthaan Gathopiva
Yesmareth pundareekaksham
Sabhahyaa abhyanthara suchihi
1. Kesavaya Swaha
2. Narayana Swaha
3. Madhavaya Swaha
4. Govindaya Namaha
5. Vishnave namaha
6. Madhusadhana namaha
7. Trivikramaya namaha
8. Vamanaya namaha
9. Sreedharaya namaha
10. Hrishikeshaya namaha
11. Padhmanabhaya namaha
12. Dhamodharaya namaha
13. Sankarshanaya namaha
14. Purushotamaya namaha
15. Anirudhdhaya namaha
16. Pradyumnaya namaha
17. Vasudevaya namaha
18. Adhokshajaya namaha
19. Narasimhaya namaha
20. Achyuthaya namaha
21. Janardhanaya namaha
22. Upendraya namaha
23. Haraye namaha
24. Srikrishnaya namaha
Pranavasya parabramha rishihi
Paramathma devatha
Devi Gayathri chandah
Pranayame Viniyogaha
Om Bhuh, Om Bhuvaha, Ogum Suvaha, Om Mahaha, Om Janaha, Om Tapaha, Ohum Satyam,
Om Tatsaviturvarenyam, Bhargo devasya deemahi, Dhiyoyona prachothayat
Omapo jyothiraso, amritham brahma bhurbhuvaswarom
Mamopatha, Samastha, Dhuritha Ksheyadvaara, Sree parameshwara preethyartham
Sayam sandhaayam Upasye
oM Apo hiShTa mayo bhuva:
tA na Urje dadhAtana
maheraNAya chakShase
yo vaha Sivatamo rasaha
tasya bhAjayate hanaha
uSatIriva mAtaraha
tasma araM gamAma vaha
yasya kShayAya jinvatha
Apo janayathA cha naha ॥
bhurbhuvaha suvaha ॥
agnischa mAmanyuscha manyupatayascha manyukRuthebhyaha | Papebhyo rakShantAm |
yadannaha pApamakarSham | manasA vAchA hastabhyAm | padbhyAm udareNa sisnA | ahas thda
valuMpatu | yat kiMcha duritam mayi | idamahaM mAm amRutayonau | satye jyotiShi juhomi svAhA
dadhikrAvNNo akAriSham jishNoraSvasya vAjinaha । surabhi no mukhA karat
praNa Ayughumshi tAriShat ॥
oM Apo hiShTa mayo bhuva:॥
tA na Urje dadhAtana ॥
maheraNAya chakShase
yo vaha Sivatamo rasaha
tasya bhAjayate hanaha
uSatIriva mAtaraha
tasma araM gamAma vaha
yasya kShayAya jinvatha
Apo janayathA chanaha
bhurbhuvaha suvaha
Hirnya varnaha
suchaya pavakaha
Yasujathaha
Kashyapoyaa swindraha
Agnimya Garbamm
Dadhire Viroopaha
thaana Aapaha
shagusyona bavanthu
Yasagum Rajaha
Varuno yaati
madhye Satyaan ruthe
avapasyan Janaanam
Madhuschyutaha
suchayo yaha
pavakaha
thana aapaha
shagyusona bavantu
Yaasaam devaha
divikrunvanti
bakshayam antarikshee
bahudaabhavanti
Yaaf prithiveem
payasondanti
shukrastana aapaha
shagyusona bavantu
Shive nama chakshusha
pasya tapa Shivayaha
tanuopa sprushatha
twacham me
sarwaagam agneegum
rap sushathaha
huvevo
mayevarcho
balamojo
nidaththa
drupaada divamunchatu
Drupadiveen mumuchanaha/
Swinnha snaatwee maladiva
pootham pavitrena
vaajyam
apasundantu mainasaha
om Mamaupatha Samastha duritha kshaya dwaara Sri Parameswara Preethyartham, Sayam Sandhyanga
Arghya pradhanam aham karishaye
Om Bhur bhuva Suvaha, Tat savitru varaneyam, Bargoo Devasya Deemahe, Deeyoo yonahaf
prachodayat
Kalatheetha, Dhosha prayaschitaartham, Prayaschitaargyam Karishye
Om Uthishta Devi Gantavyam
Punar aagamana yacha,
Praseeda Devi Tushtyartam
pravisya Hridayam mama,
Asava Adityo Brahma.
Brahmaivasan,
Brahmapyethi
Om ityekaksharam brahma,
Agni Devatha,
Brahma itiyarisham
Gayatram chandam
paramatamam saroopam
sayujam viniyogam
Aayatu varadadevi aksharam Brahma sammitam/
Gayatram chandasaam
maatedam Brahmah
jushasame
Yethanna ahaathu kuruthey paapam, Thathanna ahaathu prathimuchyate
Yedrathriyaath ahaathu kuruthey paapam, thatrathriyaath ahaathu prathimuchyate
Sarvavarne
mahadevi
sandyavidye
Sarswathi/
Om Oojosi
sahosi
balamasi
brajosi
devanaam damanamasi
viswa masi
viswayu
sarvamasi
sarvayuhu abibhuvoorum
Gayatreem aavahayami,
savitreem aavahayami,
sarswateem aavahayami,
Chanda rishinu aavahayami,
sriyum aavahayami
Gayatriya Gayathri chando
Viswamitra rishihi
savita Devatha
Agnirmukham
Brahma siraha
Vishnur Hridayam
Rudra sika
Pritivi yonihi
Prano Apaana,
Vyanoo Daana,
Samanasa pranaha
swetavarna
sankhayanasa gotra
Gayathri chaturvigamsathi
aksharaa
tripada shat kukshi-he
Pancha sheershe upanayane viniyogaha
Om bhuh…..Bhurbhuvasuvarom
Mamopatha….Sayam sandhyanga yedhashakthi Gayathri maha manthra japam karishye
(Anganyasam, Karanyasam – To be learnt)
Muktha vidruma
hema neela
Davala Chaiyaihi
mukhaihi
triyakshanihi
Yukthamindu
nibadha rathana
makutaam
tatva aartha
varnathimikaam
Gayathrim,
Varadabhayam
ankushakasam
shubram
kapalam gadaam
shankam chakram
ataravinda yugalam
hastair vahintim bajhe
Tat sat brahmarpanamastu
Gayathri Japa – 108 count
Muktha vidruma (Repeat)
Imam me varuna
srudhi havam.
adya cha mridaya
Tvama vasyurachake
Tattva yami
brahmana vandamanaha
tadasa aste
Yajamano Havirbhih.
Ahedamano varuneha bodhi
yurusagum saMana ayuhu
pramosihi
Yacchiddhite
visho yatha
pradeva varuna vratam
Minimasi
dyavi dyavi
Yatkinchetham
varuna daivye
jane abhidroham
Manusya aha
charamasi.
Achitti yattava
dharma yuyopima
Manastasma denasaha
deva ririsha ha
Kitavasaha
Yadri ripuhu
na divi
yadvaagha satya
utaYanna vidma.
Sarva ta vishya
shithireva deva
thatha thya Syama
varuna priyasah
Om namaha Prachai (East) Dishe
yascha Devatha
yetayasm
prativasanti
yeetabyacha namaha
Da- kshinayai (south), Pradeechai (West), Udayeschi (North), OOrdvaye (Sky – Above), Adarai
(earth), Antharayai (inside of earth) repeat dishe…
Namo Ganga Yamunayoho
madhyeye vasanti
te’me prasannat manaha
chirinjeevatam vardayanthi
Namo Ganga Yemunayoho munibyscha namaha
Uttame Shikare jaathee
bhumayaam Parvatha moordhineem
Brahmanebhyo bhinugnathaa
Gacha Devi yetha sukham /
Sri Gacha Devi yetha shukhom
StuthoMaya Varada Vedamatha
Prachodayanti
pavane diwajaatha
Aayuph pritivyaam
dravinam Brahma varchasam
Mahayamtatwa
prajaathum
Brahma lokam
Namosthu Ananthaya
Sahasra moorthaye
Sahasara paadaakshi
Sirorubahave
Sahasara naamane
purushaya sashwathee
Sahasara koti
Yuga dharane namaha
Chatu sagara paryantam,
Gobrahmanebhayaha Shumbham bhavathu -Abhivadhaye
Aachamanam
Yeses smrutyaacha
naamoktya
Tapas Sandhya
kriyadishu
Nyunam
sampoorna taam yaati
Sandhya vande tamachyutam
Mantra heenam kriya heenam bakthi heenam janardhana
Yetkrutantu Maya deva paripoornam tadastu me
Aneena
Sayam Sandhya vandanena
Bhagavan sarvatmakaha
tatsarvam Sri Vasudeva Arpanam astu-
Madhye mantra tantra , dhyana niyama, swarakshara , patha vrutha, varna lopa,
prayascchithaartham, namathriya mantra japam karishye
Achutaya Namaha, Ananthaya Namaha, Govindaya Namaha . Achutha anantha govindhebhyo
namaha
Kayena Vaacha Manasa indriyaairva/ budhya atmanavaa prikruthe swabhavaat/Karomi yedyath
sakalam parasmai Narayana yeti samarpayami
Tat sat Brahma Arpanam astu.